~Advertisement ~

विभूतियोग

Yoga through Appreciating the Infinite Opulence’s of God

The tenth chapter of the Bhagavad Gita is “Vibhooti Yoga”. In this chapter, Krishna reveals Himself as the cause of all causes. He describes His various manifestations and opulence’s in order to increase Arjuna’s Bhakti. Arjuna is fully convinced of Lord’s paramount position and proclaims him to be the Supreme Personality. He prays to Krishna to describe more of His divine glories which are like nectar to hear.

ईश्वर की अनंत ऐश्वर्य की सराहना के माध्यम से योग

भगवद गीता का दसवां अध्याय विभूतियोग है। इस अध्याय में, कृष्ण स्वयं को सभी कारणों के कारण बताते हैं। अर्जुन की भक्ति को बढ़ाने के लिए वे अपने विभिन्न अवतारों और प्रतिष्ठानों का वर्णन करते हैं। अर्जुन पूरी तरह से भगवान के सर्वोच्च पद से आश्वस्त हैं और उन्हें सर्वोच्च व्यक्तित्व के रूप में घोषित करते हैं। वे कृष्ण से प्रार्थना करते हैं कि वे अपनी अन्य दिव्य महिमाओं के बारेमे बताएं जो कि सुनने में अमृत सामान हैं।

Bhagavad Gita

अध्याय 10 – श्लोक 32

श्लोक 32 - Verse 32सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।।10.32।।sargāṇām ādir antaśh cha madhyaṁ chaivāham arjuna adhyātma-vidyā vidyānāṁ vādaḥ pravadatām ahamशब्दों का अर्थsargāṇām—of all...
Bhagavad Gita

अध्याय 10 – श्लोक 31

श्लोक 31 - Verse 31पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।।pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavīशब्दों का अर्थpavanaḥ—the...
Bhagavad Gita

अध्याय 10 – श्लोक 30

श्लोक 30 - Verse 30प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।।prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām aham mṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha pakṣhiṇāmशब्दों...
Bhagavad Gita

अध्याय 10 – श्लोक 29

श्लोक 29 - Verse 29अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।।anantaśh chāsmi nāgānāṁ varuṇo yādasām aham pitṝīṇām aryamā chāsmi yamaḥ sanyamatām ahamशब्दों का अर्थanantaḥ—Anant;...
Bhagavad Gita

अध्याय 10 – श्लोक 28

श्लोक 28 - Verse 28आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।।āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥशब्दों का अर्थāyudhānām—amongst...
Bhagavad Gita

अध्याय 10 – श्लोक 27

श्लोक 27 - Verse 27उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।।10.27।।uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipamशब्दों का अर्थuchchaiḥśhravasam—Uchchaihshrava; aśhvānām—amongst horses;...
Bhagavad Gita

अध्याय 10 – श्लोक 26

श्लोक 26 - Verse 26अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।10.26।।aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥ gandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo muniḥशब्दों का अर्थaśhvatthaḥ—the...
Bhagavad Gita

अध्याय 10 – श्लोक 25

श्लोक 25 - Verse 25महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।।maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥशब्दों का अर्थmahā-ṛiṣhīṇām—among the great...
Bhagavad Gita

अध्याय 10 – श्लोक 24

श्लोक 24 - Verse 24पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः।।10.24।।purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatim senānīnām ahaṁ skandaḥ sarasām...
Bhagavad Gita

अध्याय 10 – श्लोक 23

श्लोक 23 - Verse 23रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।।rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām ahamशब्दों का अर्थrudrāṇām—amongst the...