~Advertisement ~

विभूतियोग

Yoga through Appreciating the Infinite Opulence’s of God

The tenth chapter of the Bhagavad Gita is “Vibhooti Yoga”. In this chapter, Krishna reveals Himself as the cause of all causes. He describes His various manifestations and opulence’s in order to increase Arjuna’s Bhakti. Arjuna is fully convinced of Lord’s paramount position and proclaims him to be the Supreme Personality. He prays to Krishna to describe more of His divine glories which are like nectar to hear.

ईश्वर की अनंत ऐश्वर्य की सराहना के माध्यम से योग

भगवद गीता का दसवां अध्याय विभूतियोग है। इस अध्याय में, कृष्ण स्वयं को सभी कारणों के कारण बताते हैं। अर्जुन की भक्ति को बढ़ाने के लिए वे अपने विभिन्न अवतारों और प्रतिष्ठानों का वर्णन करते हैं। अर्जुन पूरी तरह से भगवान के सर्वोच्च पद से आश्वस्त हैं और उन्हें सर्वोच्च व्यक्तित्व के रूप में घोषित करते हैं। वे कृष्ण से प्रार्थना करते हैं कि वे अपनी अन्य दिव्य महिमाओं के बारेमे बताएं जो कि सुनने में अमृत सामान हैं।

Bhagavad Gita

अध्याय 10 – श्लोक 14

श्लोक 14 - Verse 14सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन् व्यक्ितं विदुर्देवा न दानवाः।।10.14।।sarvam etad ṛitaṁ manye yan māṁ vadasi keśhava na...
Bhagavad Gita

अध्याय 10 – श्लोक 39

श्लोक 39 - Verse 39यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।।yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat...
Bhagavad Gita

अध्याय 10 – श्लोक 6

श्लोक 6 - Verse 6महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।10.6।।maharṣhayaḥ sapta pūrve chatvāro manavas tathā mad-bhāvā mānasā jātā yeṣhāṁ...
Bhagavad Gita

अध्याय 10 – श्लोक 21

श्लोक 21 - Verse 21आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।।ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhīशब्दों का अर्थādityānām—amongst the twelve...
Bhagavad Gita

अध्याय 10 – श्लोक 25

श्लोक 25 - Verse 25महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।।maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥशब्दों का अर्थmahā-ṛiṣhīṇām—among the great...
Bhagavad Gita

अध्याय 10 – श्लोक 17

श्लोक 17 - Verse 17कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।।kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan keṣhu keṣhu cha bhāveṣhu...
Bhagavad Gita

अध्याय 10 – श्लोक 10

श्लोक 10 - Verse 10तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।10.10।।teṣhāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti teशब्दों का...
Bhagavad Gita

अध्याय 10 – श्लोक 29

श्लोक 29 - Verse 29अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।।anantaśh chāsmi nāgānāṁ varuṇo yādasām aham pitṝīṇām aryamā chāsmi yamaḥ sanyamatām ahamशब्दों का अर्थanantaḥ—Anant;...
Bhagavad Gita

अध्याय 10 – श्लोक 15

श्लोक 15 - Verse 15स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते।।10.15।।swayam evātmanātmānaṁ vettha tvaṁ puruṣhottama bhūta-bhāvana bhūteśha deva-deva jagat-pateशब्दों का अर्थswayam—yourself; eva—indeed; ātmanā—by yourself;...
Bhagavad Gita

अध्याय 10 – श्लोक 33

श्लोक 33 - Verse 33अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च। अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः।।10.33।।अहमेवाक्षय: कालो धाताहं विश्वतोमुख: || 33||akṣharāṇām a-kāro ’smi dvandvaḥ sāmāsikasya cha aham evākṣhayaḥ kālo...