~Advertisement ~

विभूतियोग

Yoga through Appreciating the Infinite Opulence’s of God

The tenth chapter of the Bhagavad Gita is “Vibhooti Yoga”. In this chapter, Krishna reveals Himself as the cause of all causes. He describes His various manifestations and opulence’s in order to increase Arjuna’s Bhakti. Arjuna is fully convinced of Lord’s paramount position and proclaims him to be the Supreme Personality. He prays to Krishna to describe more of His divine glories which are like nectar to hear.

ईश्वर की अनंत ऐश्वर्य की सराहना के माध्यम से योग

भगवद गीता का दसवां अध्याय विभूतियोग है। इस अध्याय में, कृष्ण स्वयं को सभी कारणों के कारण बताते हैं। अर्जुन की भक्ति को बढ़ाने के लिए वे अपने विभिन्न अवतारों और प्रतिष्ठानों का वर्णन करते हैं। अर्जुन पूरी तरह से भगवान के सर्वोच्च पद से आश्वस्त हैं और उन्हें सर्वोच्च व्यक्तित्व के रूप में घोषित करते हैं। वे कृष्ण से प्रार्थना करते हैं कि वे अपनी अन्य दिव्य महिमाओं के बारेमे बताएं जो कि सुनने में अमृत सामान हैं।

Bhagavad Gita

अध्याय 10 – श्लोक 23

श्लोक 23 - Verse 23रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।।rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām ahamशब्दों का अर्थrudrāṇām—amongst the...
Bhagavad Gita

अध्याय 10 – श्लोक 20

श्लोक 20 - Verse 20अहमात्मा गुडाकेश सर्वभूताशयस्थितः। अहमादिश्च मध्यं च भूतानामन्त एव च।।10.20।।aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ aham ādiśh cha madhyaṁ cha bhūtānām anta eva chaशब्दों...
Bhagavad Gita

अध्याय 10 – श्लोक 1

श्लोक 1 - Verse 1श्री भगवानुवाच भूय एव महाबाहो श्रृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।।śhrī bhagavān uvācha bhūya eva mahā-bāho śhṛiṇu me paramaṁ vachaḥ yatte...
Bhagavad Gita

अध्याय 10 – श्लोक 36

श्लोक 36 - Verse 36द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।।10.36।।dyūtaṁ chhalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām ahamशब्दों का अर्थdyūtam—gambling;...
Bhagavad Gita

अध्याय 10 – श्लोक 31

श्लोक 31 - Verse 31पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।।pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavīशब्दों का अर्थpavanaḥ—the...
Bhagavad Gita

अध्याय 10 – श्लोक 12

श्लोक 12 - Verse 12अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12।।arjuna uvācha paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣhaṁ śhāśhvataṁ...
Bhagavad Gita

अध्याय 10 – श्लोक 3

श्लोक 3 - Verse 3यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।।yo māmajam anādiṁ cha vetti loka-maheśhvaram asammūḍhaḥ sa martyeṣhu sarva-pāpaiḥ pramuchyateशब्दों का...
Bhagavad Gita

अध्याय 10 – श्लोक 13

श्लोक 13 - Verse 13आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।।10.13।।āhus tvām ṛiṣhayaḥ sarve devarṣhir nāradas tathā asito devalo vyāsaḥ svayaṁ chaiva...
Bhagavad Gita

अध्याय 10 – श्लोक 2

श्लोक 2 - Verse 2न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः।।10.2।।na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣhayaḥ aham ādir hi...
Bhagavad Gita

अध्याय 10 – श्लोक 15

श्लोक 15 - Verse 15स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते।।10.15।।swayam evātmanātmānaṁ vettha tvaṁ puruṣhottama bhūta-bhāvana bhūteśha deva-deva jagat-pateशब्दों का अर्थswayam—yourself; eva—indeed; ātmanā—by yourself;...