अध्याय 11 – श्लोक 6
श्लोक 6 - Verse 6पश्यादित्यान्वसून्रुद्रानश्िवनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।11.6।।paśhyādityān vasūn rudrān aśhvinau marutas tathā
bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi bhārataशब्दों का अर्थpaśhya—behold; ādityān—the (twelve) sons of Aditi;...
अध्याय 11 – श्लोक 15
श्लोक 15 - Verse 15अर्जुन उवाच
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थ
मृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।।arjuna uvācha
paśhyāmi devāns tava deva dehe
sarvāns tathā bhūta-viśheṣha-saṅghān
brahmāṇam īśhaṁ kamalāsana-stham
ṛiṣhīnśh cha...
अध्याय 11 – श्लोक 7
श्लोक 7 - Verse 7इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि।।11.7।।ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam
mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasiशब्दों का अर्थiha—here;...
अध्याय 11 – श्लोक 13
श्लोक 13 - Verse 13तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā
apaśhyad deva-devasya śharīre pāṇḍavas tadāशब्दों का अर्थtatra—there; eka-stham—established in one place;...
अध्याय 11 – श्लोक 20
श्लोक 20 - Verse 20द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन्।।11.20।।dyāv ā-pṛithivyor idam antaraṁ hi
vyāptaṁ tvayaikena diśhaśh cha sarvāḥ
dṛiṣhṭvādbhutaṁ rūpam ugraṁ...