~Advertisement ~
Home श्रीमदभगवत गीता श्रद्धात्रयविभागयोग

श्रद्धात्रयविभागयोग

Yoga through Discerning the Three Divisions of Faith

The seventeenth chapter of the Bhagavad Gita is “Sraddhatraya Vibhaga Yoga”. In this chapter, Krishna describes the three types of faith corresponding to the three modes of the material nature. Lord Krishna further reveals that it is the nature of faith that determines the quality of life and the character of living entities. Those who have faith in passion and ignorance perform actions that yield temporary, material results while those who have faith in goodness perform actions in accordance with scriptural instructions and hence their hearts get further purified.

आस्था के तीन विभाजनों को समझने के माध्यम से योग

भगवद गीता का सत्रहवा अध्याय श्रद्धात्रयविभागयोग है। इस अध्याय में, कृष्ण भौतिक प्रकृति के तीन गुणों से संबंधित तीन प्रकार के विश्वासों का वर्णन करते हैं। भगवान कृष्ण आगे बताते हैं कि यह विश्वास की प्रकृति है जो जीवन की गुणवत्ता और जीवित संस्थाओं के चरित्र को निर्धारित करती है। जो लोग लालसा और अज्ञानता में विश्वास रखते हैं, वे ऐसे कार्य करते हैं जो कि अस्थायी और भौतिक फल देते हैं परन्तु जो लोग अच्छाई में विश्वास रखते हैं वे शास्त्रपूर्ण निर्देशों के अनुसार कार्य करते हैं और इसलिए उन्हें स्थायी और अधिक प्रवीण फल प्राप्त होते हैं जो मन को और भी शुद्ध करते हैं।

Bhagavad Gita

अध्याय 17 – श्लोक 28

श्लोक 28 - Verse 28अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।।17.28।।aśhraddhayā hutaṁ dattaṁ tapas taptaṁ kṛitaṁ cha yat asad...
Bhagavad Gita

अध्याय 17 – श्लोक 27

श्लोक 27 - Verse 27यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।कर्म चैव तदर्थीयं सदित्येवाभिधीयते।।17.27।।yajñe tapasi dāne cha sthitiḥ sad iti chochyate karma chaiva tad-arthīyaṁ sad...
Bhagavad Gita

अध्याय 17 – श्लोक 26

श्लोक 26 - Verse 26सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते।।17.26।।sad-bhāve sādhu-bhāve cha sad ity etat prayujyate praśhaste karmaṇi tathā sach-chhabdaḥ pārtha yujyateशब्दों...
Bhagavad Gita

अध्याय 17 – श्लोक 25

श्लोक 25 - Verse 25तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षि।।17.25।।tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ dāna-kriyāśh cha vividhāḥ kriyante mokṣha-kāṅkṣhibhiḥशब्दों का अर्थtat—the syllable Tat; iti—thus; anabhisandhāya—without...
Bhagavad Gita

अध्याय 17 – श्लोक 24

श्लोक 24 - Verse 24तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।।17.24।।tasmād oṁ ity udāhṛitya yajña-dāna-tapaḥ-kriyāḥ pravartante vidhānoktāḥ satataṁ brahma-vādināmशब्दों का अर्थtasmāt—therefore; om—sacred syllable om; iti—thus; udāhṛitya—by uttering;...
Bhagavad Gita

अध्याय 17 – श्लोक 23

श्लोक 23 - Verse 23तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।।17.23।।oṁ tat sad iti nirdeśho brahmaṇas tri-vidhaḥ smṛitaḥ brāhmaṇās tena vedāśh cha yajñāśh...
Bhagavad Gita

अध्याय 17 – श्लोक 22

श्लोक 22 - Verse 22अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्।।17.22।।adeśha-kāle yad dānam apātrebhyaśh cha dīyate asat-kṛitam avajñātaṁ tat tāmasam udāhṛitamशब्दों का अर्थadeśha—at the wrong place; kāle—at the...
Bhagavad Gita

अध्याय 17 – श्लोक 21

श्लोक 21 - Verse 21यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।।yat tu pratyupakārārthaṁ phalam uddiśhya vā punaḥ dīyate cha parikliṣhṭaṁ tad dānaṁ...
Bhagavad Gita

अध्याय 17 – श्लोक 20

श्लोक 20 - Verse 20दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्।।17.20।।dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe deśhe kāle cha pātre cha tad...
Bhagavad Gita

अध्याय 17 – श्लोक 19

श्लोक 19 - Verse 19मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्।।17.19।।mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛitamशब्दों का अर्थmūḍha—those with confused notions; grāheṇa—with...