~Advertisement ~

अक्षरब्रह्मयोग

Path of the Eternal God

The eighth chapter of the Bhagavad Gita is “Akshara Brahma Yoga”. In this chapter, Krishna reveals the importance of the last thought before death. If we can remember Krishna at the time of death, we will certainly attain him. Thus, it is very important to be in constant awareness of the Lord at all times, thinking of Him and chanting His names at all times. By perfectly absorbing their mind in Him through constant devotion, one can go beyond this material existence to Lord’s Supreme abode.

अनन्त परमेश्वर का मार्ग

भगवद गीता का आठवां अध्याय अक्षरब्रह्मयोग है। इस अध्याय में, कृष्ण मृत्यु से पहले अंतिम विचार का महत्व बताते हैं। अगर हम मृत्यु के समय कृष्ण को याद कर लें तो हम निश्चित रूप से उन्हें प्राप्त करेंगे। इसलिए हर समय प्रभु के बारे में जागरूकता रखना, उनके बारे में सोचना और हर समय उनके नामों का जप करना बहुत महत्वपूर्ण है। अपने मन को पूरी तरह से कृष्ण की निरंतर भक्ति में समाहित करके हम इस भौतिक संसार से परे भगवान के सर्वोच्च निवास तक जा सकते हैं।

Bhagavad Gita

अध्याय 8 – श्लोक 19

श्लोक 19 - Verse 19भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।8.19।।bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātryāgame ’vaśhaḥ pārtha prabhavatyahar-āgameशब्दों का अर्थbhūta-grāmaḥ—the multitude...
Bhagavad Gita

अध्याय 8 – श्लोक 8

श्लोक 8 - Verse 8अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।।abhyāsa-yoga-yuktena chetasā nānya-gāminā paramaṁ puruṣhaṁ divyaṁ yāti pārthānuchintayanशब्दों का अर्थabhyāsa-yoga—by practice of yog; yuktena—being...
Bhagavad Gita

अध्याय 8 – श्लोक 2

श्लोक 2 - Verse 2अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥशब्दों...
Bhagavad Gita

अध्याय 8 – श्लोक 4

श्लोक 4 - Verse 4अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।8.4।।adhibhūtaṁ kṣharo bhāvaḥ puruṣhaśh chādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛitāṁ varaशब्दों का अर्थadhibhūtam—the ever...
Bhagavad Gita

अध्याय 8 – श्लोक 26

श्लोक 26 - Verse 26शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः।।8.26।।śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mate ekayā yātyanāvṛittim anyayāvartate punaḥशब्दों का अर्थśhukla—bright; kṛiṣhṇe—dark;...
Bhagavad Gita

अध्याय 8 – श्लोक 13

श्लोक 13 - Verse 13ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।।oṁ ityekākṣharaṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti...
Bhagavad Gita

अध्याय 8 – श्लोक 3

श्लोक 3 - Verse 3श्री भगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।śhrī bhagavān uvācha akṣharaṁ brahma paramaṁ svabhāvo ’dhyātmam uchyate bhūta-bhāvodbhava-karo visargaḥ karma-sanjñitaḥशब्दों का अर्थśhrī-bhagavān uvācha—the...
Bhagavad Gita

अध्याय 8 – श्लोक 16

श्लोक 16 - Verse 16आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।।ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyateशब्दों का...
Bhagavad Gita

अध्याय 8 – श्लोक 6

श्लोक 6 - Verse 6यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः।।8.6।।yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyante kalevaram taṁ tam evaiti kaunteya...
Bhagavad Gita

अध्याय 8 – श्लोक 9

श्लोक 9 - Verse 9कविं पुराणमनुशासितार मणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूप मादित्यवर्णं तमसः परस्तात्।।8.9।।kaviṁ purāṇam anuśhāsitāram aṇor aṇīyānsam anusmared yaḥ sarvasya dhātāram achintya-rūpam āditya-varṇaṁ tamasaḥ parastātशब्दों का अर्थkavim—poet; purāṇam—ancient; anuśhāsitāram—the controller;...