~Advertisement ~
Home श्रीमदभगवत गीता अर्जुनविषादयोग

अर्जुनविषादयोग

Arjuna’s Dilemma

The first chapter of the Bhagavad Gita – “Arjuna Vishada Yoga” introduces the setup, the setting, the characters and the circumstances that led to the epic battle of Mahabharata, fought between the Pandavas and the Kauravas. It outlines the reasons that led to the revelation of the of Bhagavad Gita.\nAs both armies stand ready for the battle, the mighty warrior Arjuna, on observing the warriors on both sides becomes increasingly sad and depressed due to the fear of losing his relatives and friends and the consequent sins attributed to killing his own relatives. So, he surrenders to Lord Krishna, seeking a solution. Thus, follows the wisdom of the Bhagavad Gita.

 

अर्जुन की दुविधा

भगवद गीता का पहला अध्याय अर्जुन विशाद योग उन पात्रों और परिस्थितियों का परिचय कराता है जिनके कारण पांडवों और कौरवों के बीच महाभारत का महासंग्राम हुआ। यह अध्याय उन कारणों का वर्णन करता है जिनके कारण भगवद गीता का ईश्वरावेश हुआ। जब महाबली योद्धा अर्जुन दोनों पक्षों पर युद्ध के लिए तैयार खड़े योद्धाओं को देखते हैं तो वह अपने ही रिश्तेदारों एवं मित्रों को खोने के डर तथा फलस्वरूप पापों के कारण दुखी और उदास हो जाते हैं। इसलिए वह श्री कृष्ण को पूरी तरह से आत्मसमर्पण करते हैं। इस प्रकार, भगवद गीता के ज्ञान का प्रकाश होता है।

Bhagavad Gita

अध्याय 1 – श्लोक 47

श्लोक 47 - Verse 47सञ्जय उवाच एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।।sañjaya uvācha evam uktvārjunaḥ saṅkhye rathopastha upāviśhat visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥशब्दों का अर्थsañjayaḥ uvācha—Sanjay...
Bhagavad Gita

अध्याय 1 – श्लोक 42

श्लोक 42 - Verse 42सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥशब्दों का अर्थsaṅkaraḥ—unwanted children;...
Bhagavad Gita

अध्याय 1 – श्लोक 45

श्लोक 45 - Verse 45अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।1.45।।aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥशब्दों का...
Bhagavad Gita

अध्याय 1 – श्लोक 41

श्लोक 41 - Verse 41अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।।adharmābhibhavāt kṛiṣhṇa praduṣhyanti kula-striyaḥ strīṣhu duṣhṭāsu vārṣhṇeya jāyate varṇa-saṅkaraḥशब्दों का अर्थadharma—irreligion; abhibhavāt—preponderance; kṛiṣhṇa—Shree Krishna;...
Bhagavad Gita

अध्याय 1 – श्लोक 35

श्लोक 35 - Verse 35एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।।etān na hantum ichchhāmi ghnato ’pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu...
Bhagavad Gita

अध्याय 1 – श्लोक 38

श्लोक 38 - Verse 38यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।1.38।।yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakamशब्दों का अर्थyadi...
Bhagavad Gita

अध्याय 1 – श्लोक 1

श्लोक 1 - Verse 1धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।dhṛitarāśhtra uvācha dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjayaशब्दों का अर्थdhṛitarāśhtraḥ uvācha—Dhritarashtra said;...
Bhagavad Gita

अध्याय 1 – श्लोक 6

श्लोक 6 - Verse 6युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।saubhadro draupadeyāśhcha sarva eva mahā-rathāḥशब्दों का अर्थsaubhadraḥ—the son of Subhadra; draupadeyāḥ—the sons...
Bhagavad Gita

अध्याय 1 – श्लोक 39

श्लोक 39 - Verse 39कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।1.39।।kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdanaशब्दों का अर्थkatham—why; na—not; jñeyam—should...
Bhagavad Gita

अध्याय 1 – श्लोक 8

श्लोक 8 - Verse 8भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva chaशब्दों का अर्थbhavān—yourself; bhīṣhmaḥ—Bheeshma; cha—and; karṇaḥ—Karna;...