अध्याय 11 – श्लोक 10
श्लोक 10 - Verse 10अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।aneka-vaktra-nayanam anekādbhuta-darśhanam
aneka-divyābharaṇaṁ divyānekodyatāyudhamशब्दों का अर्थaneka—many; vaktra—faces; nayanam—eyes; aneka—many; adbhuta—wonderful; darśhanam—had a vision of; aneka—many; divya—divine; ābharaṇam—ornaments; divya—divine; aneka—many;...
अध्याय 11 – श्लोक 17
श्लोक 17 - Verse 17किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतोदीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
द्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।kirīṭinaṁ gadinaṁ chakriṇaṁ cha
tejo-rāśhiṁ sarvato dīptimantam
paśhyāmi tvāṁ durnirīkṣhyaṁ samantād
dīptānalārka-dyutim aprameyamशब्दों का अर्थkirīṭinam—adorned...
अध्याय 11 – श्लोक 53
श्लोक 53 - Verse 53नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।nāhaṁ vedair na tapasā na dānena na chejyayā
śhakya...
अध्याय 11 – श्लोक 51
श्लोक 51 - Verse 51अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।arjuna uvācha
dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛittaḥ sa-chetāḥ...
अध्याय 11 – श्लोक 19
श्लोक 19 - Verse 19अनादिमध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम्
स्वतेजसा विश्वमिदं तपन्तम्।।11.19।।स्वतेजसा विश्वमिदं तपन्तम् || 19||शब्दों का अर्थanādi-madhyāntam ananta-vīryam
ananta-bāhuṁ śhaśhi-sūrya-netram
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
sva-tejasā viśhvam idaṁ tapantamTranslations...
अध्याय 11 – श्लोक 47
श्लोक 47 - Verse 47श्री भगवानुवाच
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।śhrī-bhagavān uvācha
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśhitam ātma-yogāt
tejo-mayaṁ viśhvam anantam ādyaṁ
yan...
अध्याय 11 – श्लोक 22
श्लोक 22 - Verse 22रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्िवनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।rudrādityā vasavo ye cha sādhyā
viśhve ’śhvinau marutaśh choṣhmapāśh cha
gandharva-yakṣhāsura-siddha-saṅghā
vīkṣhante tvāṁ vismitāśh...
अध्याय 11 – श्लोक 39
श्लोक 39 - Verse 39वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते।।11.39।।vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ
prajāpatis tvaṁ prapitāmahaśh cha
namo namas te ’stu sahasra-kṛitvaḥ
punaśh...
अध्याय 11 – श्लोक 31
श्लोक 31 - Verse 31आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम्।।11.31।।ākhyāhi me ko bhavān ugra-rūpo
namo ’stu te deva-vara...
अध्याय 11 – श्लोक 28
श्लोक 28 - Verse 28यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखाः द्रवन्ति।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।yathā nadīnāṁ bahavo ’mbu-vegāḥ
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśhanti vaktrāṇy abhivijvalantiशब्दों का अर्थyathā—as; nadīnām—of...