~Advertisement ~

विश्वरूपदर्शनयोग

Yoga through Beholding the Cosmic Form of God

The eleventh chapter of the Bhagavad Gita is “Vishwaroopa Darshana Yoga”. In this chapter, Arjuna requests Krishna to reveal His Universal Cosmic Form that encompasses all the universes, the entire existence. Arjuna is granted divine vision to be able to see the entirety of creation in the body of the Supreme Lord Krishna.

 

भगवान के लौकिक रूप को निहारने के माध्यम से योग

भगवद गीता का ग्यारहवा अध्याय विश्वरूपदर्शनयोग है। इस अध्याय में, अर्जुन कृष्ण को अपने विश्व रूप को प्रकट करने का अनुरोध करते हैं जो की सारे विश्वों अथवा संपूर्ण अस्तित्व का स्त्रोत है। भगवान कृष्ण के शरीर में पूरी सृष्टि को देखने में सक्षम होने के लिए अर्जुन को दिव्य दृष्टि दी जाती है।

Bhagavad Gita

अध्याय 11 – श्लोक 35

श्लोक 35 - Verse 35सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य।।11.35।।sañjaya uvācha etach chhrutvā vachanaṁ keśhavasya kṛitāñjalir vepamānaḥ kirīṭī namaskṛitvā bhūya evāha kṛiṣhṇaṁ sa-gadgadaṁ...
Bhagavad Gita

अध्याय 11 – श्लोक 34

श्लोक 34 - Verse 34द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्।।11.34।।droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ...
Bhagavad Gita

अध्याय 11 – श्लोक 33

श्लोक 33 - Verse 33तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।।11.33।।tasmāt tvam uttiṣhṭha yaśho labhasva jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham mayaivaite...
Bhagavad Gita

अध्याय 11 – श्लोक 32

श्लोक 32 - Verse 32श्री भगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।śhrī-bhagavān uvācha kālo ’smi loka-kṣhaya-kṛit pravṛiddho lokān samāhartum iha pravṛittaḥ ṛite ’pi tvāṁ...
Bhagavad Gita

अध्याय 11 – श्लोक 31

श्लोक 31 - Verse 31आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्।।11.31।।ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara...
Bhagavad Gita

अध्याय 11 – श्लोक 30

श्लोक 30 - Verse 30लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣhṇoशब्दों का अर्थlelihyase—you...
Bhagavad Gita

अध्याय 11 – श्लोक 29

श्लोक 29 - Verse 29यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।yathā pradīptaṁ jvalanaṁ pataṅgā viśhanti nāśhāya samṛiddha-vegāḥ tathaiva nāśhāya viśhanti lokās tavāpi...
Bhagavad Gita

अध्याय 11 – श्लोक 28

श्लोक 28 - Verse 28यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखाः द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśhanti vaktrāṇy abhivijvalantiशब्दों का अर्थyathā—as; nadīnām—of...
Bhagavad Gita

अध्याय 11 – श्लोक 27

श्लोक 27 - Verse 27वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid...
Bhagavad Gita

अध्याय 11 – श्लोक 26

श्लोक 26 - Verse 26अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः।।11.26।।amī cha tvāṁ dhṛitarāśhtrasya putrāḥ sarve sahaivāvani-pāla-saṅghaiḥ bhīṣhmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ ...