~Advertisement ~

भक्तियोग

The Yoga of Devotion

The twelfth chapter of the Bhagavad Gita is “Bhakti Yoga”. In this chapter, Krishna emphasizes the superiority of Bhakti Yoga (the path of devotion) over all other types of spiritual disciplines and reveals various aspects of devotion. He further explains that the devotees who perform pure devotional service to Him, with their consciousness, merged in Him and all their actions dedicated to Him, are quickly liberated from the cycle of life and death. He also describes the various qualities of the devotees who are very dear to Him.

भक्ति योग

भगवद गीता का बारहवां अध्याय भक्तियोग है। इस अध्याय में, कृष्ण भक्ति योग की श्रेष्ठता पर बल देते हैं और भक्ति के विभिन्न पहलुओं का वर्णन करते हैं। वे आगे बताते हैं कि वे भक्त जो अपने सभी कर्म उनको समर्पित करके, अपनी चेतना उनमें विलीन करके, सच्चे मन से उनकी भक्ति करते हैं वे बहुत जल्दी जीवन और मृत्यु के चक्र से मुक्ति पा लेते हैं। वे अपने सबसे प्रिय भक्तों के विभिन्न गुड़ों का भी वर्णन करते हैं।

Bhagavad Gita

अध्याय 12 – श्लोक 20

श्लोक 20 - Verse 20ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।।ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsate śhraddadhānā mat-paramā bhaktās te ’tīva me priyāḥशब्दों...
Bhagavad Gita

अध्याय 12 – श्लोक 19

श्लोक 19 - Verse 19तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।अनिकेतः स्थिरमतिर्भक्ितमान्मे प्रियो नरः।।12.19।।tulya-nindā-stutir maunī santuṣhṭo yena kenachit aniketaḥ sthira-matir bhaktimān me priyo naraḥशब्दों का अर्थtulya—alike; nindā-stutiḥ—reproach and praise;...
Bhagavad Gita

अध्याय 12 – श्लोक 18

श्लोक 18 - Verse 18समः शत्रौ च मित्रे च तथा मानापमानयोः।शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।।samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥशब्दों का अर्थsamaḥ—alike; śhatrau—to...
Bhagavad Gita

अध्याय 12 – श्लोक 17

श्लोक 17 - Verse 17यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्ितमान्यः स मे प्रियः।।12.17।।yo na hṛiṣhyati na dveṣhṭi na śhochati na...
Bhagavad Gita

अध्याय 12 – श्लोक 16

श्लोक 16 - Verse 16अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।।anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥशब्दों का अर्थanapekṣhaḥ—indifferent...
Bhagavad Gita

अध्याय 12 – श्लोक 15

श्लोक 15 - Verse 15यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।12.15।।yasmān nodvijate loko lokān nodvijate cha yaḥ harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha...
Bhagavad Gita

अध्याय 12 – श्लोक 14

श्लोक 14 - Verse 14सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।।santuṣhṭaḥ satataṁ yogī yatātmā dṛiḍha-niśhchayaḥ mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥशब्दों का...
Bhagavad Gita

अध्याय 12 – श्लोक 13

श्लोक 13 - Verse 13अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamīशब्दों का अर्थadveṣhṭā—free from...
Bhagavad Gita

अध्याय 12 – श्लोक 12

श्लोक 12 - Verse 12श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।।śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaramशब्दों का अर्थśhreyaḥ—better; hi—for; jñānam—knowledge; abhyāsāt—than (mechanical)...
Bhagavad Gita

अध्याय 12 – श्लोक 11

श्लोक 11 - Verse 11अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्।।12.11।।athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavānशब्दों का अर्थatha—if; etat—this; api—even; aśhaktaḥ—unable;...