~Advertisement ~

भक्तियोग

The Yoga of Devotion

The twelfth chapter of the Bhagavad Gita is “Bhakti Yoga”. In this chapter, Krishna emphasizes the superiority of Bhakti Yoga (the path of devotion) over all other types of spiritual disciplines and reveals various aspects of devotion. He further explains that the devotees who perform pure devotional service to Him, with their consciousness, merged in Him and all their actions dedicated to Him, are quickly liberated from the cycle of life and death. He also describes the various qualities of the devotees who are very dear to Him.

भक्ति योग

भगवद गीता का बारहवां अध्याय भक्तियोग है। इस अध्याय में, कृष्ण भक्ति योग की श्रेष्ठता पर बल देते हैं और भक्ति के विभिन्न पहलुओं का वर्णन करते हैं। वे आगे बताते हैं कि वे भक्त जो अपने सभी कर्म उनको समर्पित करके, अपनी चेतना उनमें विलीन करके, सच्चे मन से उनकी भक्ति करते हैं वे बहुत जल्दी जीवन और मृत्यु के चक्र से मुक्ति पा लेते हैं। वे अपने सबसे प्रिय भक्तों के विभिन्न गुड़ों का भी वर्णन करते हैं।

Bhagavad Gita

अध्याय 12 – श्लोक 12

श्लोक 12 - Verse 12श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।।śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaramशब्दों का अर्थśhreyaḥ—better; hi—for; jñānam—knowledge; abhyāsāt—than (mechanical)...
Bhagavad Gita

अध्याय 12 – श्लोक 17

श्लोक 17 - Verse 17यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्ितमान्यः स मे प्रियः।।12.17।।yo na hṛiṣhyati na dveṣhṭi na śhochati na...
Bhagavad Gita

अध्याय 12 – श्लोक 10

श्लोक 10 - Verse 10अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि।।12.10।।abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasiशब्दों का अर्थabhyāse—in practice; api—if;...
Bhagavad Gita

अध्याय 12 – श्लोक 13

श्लोक 13 - Verse 13अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamīशब्दों का अर्थadveṣhṭā—free from...
Bhagavad Gita

अध्याय 12 – श्लोक 5

श्लोक 5 - Verse 5क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते।।12.5।।kleśho ’dhikataras teṣhām avyaktāsakta-chetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyateशब्दों का अर्थkleśhaḥ—tribulations; adhika-taraḥ—full of; teṣhām—of those; avyakta—to...
Bhagavad Gita

अध्याय 12 – श्लोक 4

श्लोक 4 - Verse 4संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः।।12.4।।sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite...
Bhagavad Gita

अध्याय 12 – श्लोक 2

श्लोक 2 - Verse 2श्री भगवानुवाचमय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।श्रद्धया परयोपेतास्ते मे युक्ततमा मताः।।12.2।।śhrī-bhagavān uvācha mayy āveśhya mano ye māṁ nitya-yuktā upāsate śhraddhayā parayopetās te...
Bhagavad Gita

अध्याय 12 – श्लोक 20

श्लोक 20 - Verse 20ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।।ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsate śhraddadhānā mat-paramā bhaktās te ’tīva me priyāḥशब्दों...
Bhagavad Gita

अध्याय 12 – श्लोक 3

श्लोक 3 - Verse 3ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्।।12.3।।ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate sarvatra-gam achintyañcha kūṭa-stham achalandhruvam sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva...
Bhagavad Gita

अध्याय 12 – श्लोक 6

श्लोक 6 - Verse 6ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।अनन्येनैव योगेन मां ध्यायन्त उपासते।।12.6।।ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ ananyenaiva yogena māṁ dhyāyanta...