~Advertisement ~
Home श्रीमदभगवत गीता पुरुषोत्तमयोग

पुरुषोत्तमयोग

The Yoga of the Supreme Divine Personality

The fifteenth chapter of the Bhagavad Gita is “Purushottama Yoga”. In Sanskrit, Purusha means the “All-pervading God”, and Purushottam means the timeless & transcendental aspect of God. Krishna reveals that the purpose of this Transcendental knowledge of the God is to detach ourselves from the bondage of the material world and to understand Krishna as the Supreme Divine Personality, who is the eternal controller and sustainer of the world. One who understands this Ultimate Truth surrenders to Him and engages in His devotional service.

पुरुषोत्तम योग

भगवद गीता का पंद्रहवा अध्याय पुरुषोत्तमयोग है। संस्कृत में, पुरूष का मतलब सर्वव्यापी भगवान है, और पुरुषोत्तम का मतलब है ईश्वर का कालातीत और पारस्परिक पहलू। कृष्णा बताते हैं कि ईश्वर के इस महान ज्ञान का उद्देश्य भौतिक संसार के बंधन से खुद को अलग करना है और कृष्ण को सर्वोच्च दिव्य व्यक्तित्व के रूप में समझना है, जो विश्व के शाश्वत नियंत्रक और निर्वाहक हैं। जो इस परम सत्य को समझता है वह प्रभु को समर्पण करता है और उनकी भक्ति सेवा में संलग्न हो जाता है।

Bhagavad Gita

अध्याय 15 – श्लोक 8

श्लोक 8 - Verse 8शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्।।15.8।।śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ gṛihītvaitāni sanyāti vāyur gandhān ivāśhayātशब्दों का अर्थśharīram—the body; yat—as; avāpnoti—carries; yat—as;...
Bhagavad Gita

अध्याय 15 – श्लोक 5

श्लोक 5 - Verse 5निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।।nirmāna-mohā jita-saṅga-doṣhā adhyātma-nityā vinivṛitta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-sanjñair gachchhanty amūḍhāḥ padam...
Bhagavad Gita

अध्याय 15 – श्लोक 20

श्लोक 20 - Verse 20इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।iti guhyatamaṁ śhāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārataशब्दों का अर्थiti—these; guhya-tamam—most...
Bhagavad Gita

अध्याय 15 – श्लोक 16

श्लोक 16 - Verse 16द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।15.16।।dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha kṣharaḥ sarvāṇi bhūtāni kūṭa-stho...
Bhagavad Gita

अध्याय 15 – श्लोक 6

श्लोक 6 - Verse 6न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।।na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ yad gatvā...
Bhagavad Gita

अध्याय 15 – श्लोक 1

श्लोक 1 - Verse 1श्री भगवानुवाचऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।śhrī-bhagavān uvācha ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam chhandānsi yasya parṇāni yas taṁ veda sa...
Bhagavad Gita

अध्याय 15 – श्लोक 4

श्लोक 4 - Verse 4ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयः।तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी।।15.4।।tataḥ...
Bhagavad Gita

अध्याय 15 – श्लोक 2

श्लोक 2 - Verse 2अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके।।15.2।।adhaśh chordhvaṁ prasṛitās tasya śhākhā guṇa-pravṛiddhā...
Bhagavad Gita

अध्याय 15 – श्लोक 15

श्लोक 15 - Verse 15सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च।वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्।।15.15।।sarvasya chāhaṁ hṛidi sanniviṣhṭo mattaḥ...
Bhagavad Gita

अध्याय 15 – श्लोक 12

श्लोक 12 - Verse 12यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्।।15.12।।yad āditya-gataṁ tejo jagad bhāsayate ’khilam yach chandramasi yach chāgnau tat tejo viddhi māmakamशब्दों का...