~Advertisement ~

अर्जुनविषादयोग

Arjuna’s Dilemma

The first chapter of the Bhagavad Gita – “Arjuna Vishada Yoga” introduces the setup, the setting, the characters and the circumstances that led to the epic battle of Mahabharata, fought between the Pandavas and the Kauravas. It outlines the reasons that led to the revelation of the of Bhagavad Gita.\nAs both armies stand ready for the battle, the mighty warrior Arjuna, on observing the warriors on both sides becomes increasingly sad and depressed due to the fear of losing his relatives and friends and the consequent sins attributed to killing his own relatives. So, he surrenders to Lord Krishna, seeking a solution. Thus, follows the wisdom of the Bhagavad Gita.

 

अर्जुन की दुविधा

भगवद गीता का पहला अध्याय अर्जुन विशाद योग उन पात्रों और परिस्थितियों का परिचय कराता है जिनके कारण पांडवों और कौरवों के बीच महाभारत का महासंग्राम हुआ। यह अध्याय उन कारणों का वर्णन करता है जिनके कारण भगवद गीता का ईश्वरावेश हुआ। जब महाबली योद्धा अर्जुन दोनों पक्षों पर युद्ध के लिए तैयार खड़े योद्धाओं को देखते हैं तो वह अपने ही रिश्तेदारों एवं मित्रों को खोने के डर तथा फलस्वरूप पापों के कारण दुखी और उदास हो जाते हैं। इसलिए वह श्री कृष्ण को पूरी तरह से आत्मसमर्पण करते हैं। इस प्रकार, भगवद गीता के ज्ञान का प्रकाश होता है।

Bhagavad Gita

अध्याय 1 – श्लोक 40

श्लोक 40 - Verse 40कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।1.40।।kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty utaशब्दों का अर्थkula-kṣhaye—in the...
Bhagavad Gita

अध्याय 1 – श्लोक 37

श्लोक 37 - Verse 37तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।।tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā...
Bhagavad Gita

अध्याय 1 – श्लोक 42

श्लोक 42 - Verse 42सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥशब्दों का अर्थsaṅkaraḥ—unwanted children;...
Bhagavad Gita

अध्याय 1 – श्लोक 16

श्लोक 16 - Verse 16अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakauशब्दों का अर्थananta-vijayam—the conch named Anantavijay; rājā—king; kuntī-putraḥ—son of...
Bhagavad Gita

अध्याय 1 – श्लोक 28

श्लोक 28 - Verse 28अर्जुन उवाच कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्। दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitamशब्दों का अर्थarjunaḥ uvācha—Arjun said; dṛiṣhṭvā—on seeing;...
Bhagavad Gita

अध्याय 1 – श्लोक 9

श्लोक 9 - Verse 9अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥशब्दों का अर्थanye—others; cha—also; bahavaḥ—many;...
Bhagavad Gita

अध्याय 1 – श्लोक 8

श्लोक 8 - Verse 8भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva chaशब्दों का अर्थbhavān—yourself; bhīṣhmaḥ—Bheeshma; cha—and; karṇaḥ—Karna;...
Bhagavad Gita

अध्याय 1 – श्लोक 33

श्लोक 33 - Verse 33येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha ta...
Bhagavad Gita

अध्याय 1 – श्लोक 44

श्लोक 44 - Verse 44उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhrumaशब्दों का अर्थutsanna—destroyed; kula-dharmāṇām—whose family traditions; manuṣhyāṇām—of such human beings;...
Bhagavad Gita

अध्याय 1 – श्लोक 46

श्लोक 46 - Verse 46यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।।yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavetशब्दों का अर्थyadi—if;...