अध्याय 11 – श्लोक 41
श्लोक 41 - Verse 41सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि।।11.41।।sakheti matvā prasabhaṁ yad uktaṁ
he kṛiṣhṇa he...
अध्याय 11 – श्लोक 53
श्लोक 53 - Verse 53नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।nāhaṁ vedair na tapasā na dānena na chejyayā
śhakya...
अध्याय 11 – श्लोक 11
श्लोक 11 - Verse 11दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्।।11.11।।divya-mālyāmbara-dharaṁ divya-gandhānulepanam
sarvāśhcharya-mayaṁ devam anantaṁ viśhvato-mukhamशब्दों का अर्थdivya—divine; mālya—garlands; āmbara—garments; dharam—wearing; divya—divine; gandha—fragrances; anulepanam—anointed with; sarva—all; āśhcharya-mayam—wonderful;...
अध्याय 11 – श्लोक 22
श्लोक 22 - Verse 22रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्िवनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।rudrādityā vasavo ye cha sādhyā
viśhve ’śhvinau marutaśh choṣhmapāśh cha
gandharva-yakṣhāsura-siddha-saṅghā
vīkṣhante tvāṁ vismitāśh...
अध्याय 11 – श्लोक 49
श्लोक 49 - Verse 49मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य।।11.49।।mā te vyathā mā cha vimūḍha-bhāvo
dṛiṣhṭvā rūpaṁ...
अध्याय 11 – श्लोक 23
श्लोक 23 - Verse 23रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।rūpaṁ mahat te bahu-vaktra-netraṁ
mahā-bāho bahu-bāhūru-pādam
bahūdaraṁ bahu-danṣhṭrā-karālaṁ
dṛiṣhṭvā lokāḥ pravyathitās tathāhamशब्दों का अर्थrūpam—form; mahat—magnificent; te—your;...
अध्याय 11 – श्लोक 35
श्लोक 35 - Verse 35सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य।।11.35।।sañjaya uvācha
etach chhrutvā vachanaṁ keśhavasya
kṛitāñjalir vepamānaḥ kirīṭī
namaskṛitvā bhūya evāha kṛiṣhṇaṁ
sa-gadgadaṁ...
अध्याय 11 – श्लोक 27
श्लोक 27 - Verse 27वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid...
अध्याय 11 – श्लोक 30
श्लोक 30 - Verse 30लेलिह्यसे ग्रसमानः समन्ता
ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣhṇoशब्दों का अर्थlelihyase—you...
अध्याय 11 – श्लोक 18
श्लोक 18 - Verse 18त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे।।11.18।।tvam akṣharaṁ paramaṁ veditavyaṁ
tvam asya viśhvasya paraṁ nidhānam
tvam avyayaḥ śhāśhvata-dharma-goptā
sanātanas...