~Advertisement ~

सांख्ययोग

Transcendental Knowledge

The second chapter of the Bhagavad Gita is “Sankhya Yoga”. This is the most important chapter of the Bhagavad Gita as Lord Krishna condenses the teachings of the entire Gita in this chapter. This chapter is the essence of the entire Gita. “Sankhya Yoga” can be categorized into 4 main topics –

1. Arjuna completely surrenders himself to Lord Krishna and accepts his position as a disciple and Krishna as his Guru. He requests Krishna to guide him on how to dismiss his sorrow.

2. Explanation of the main cause of all grief, which is ignorance of the true nature of Self.

3. Karma Yoga – the discipline of selfless action without being attached to its fruits.

4. Description of a Perfect Man – One whose mind is steady and one-pointed.

 

पारलौकिक ज्ञान

भगवद गीता का दूसरा अध्याय सांख्य योग है। यह अध्याय भगवद गीता का सबसे महत्वपूर्ण अध्याय है क्योंकि इसमें भगवान श्रीकृष्ण संपूर्ण गीता की शिक्षाओं को संघनित करते हैं। यह अध्याय पूरी गीता का सार है। सांख्य योग को 4 मुख्य विषयों में वर्गीकृत किया जा सकता है –

१. अर्जुन ने पूरी तरह से भगवान कृष्ण को आत्मसमर्पण किया और उन्हें अपने गुरु के रूप में स्वीकार किया।

२. सभी दु:खों के मुख्य कारणों की व्याख्या, जो स्व की वास्तविक प्रकृति की अज्ञानता है।

३. कर्मयोग – अपने कर्मों के फलों से जुड़े बिना नि:स्वार्थ क्रिया का अनुशासन।

४. एक परिपूर्ण मनुष्य का विवरण – जिसका मस्तिष्क स्थिर और एक-इशारा है।

Bhagavad Gita

अध्याय 2 – श्लोक 25

श्लोक 25 - Verse 25अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।2.25।।avyakto ’yam achintyo ’yam avikāryo ’yam uchyate tasmādevaṁ viditvainaṁ nānuśhochitum arhasiशब्दों का अर्थavyaktaḥ—unmanifested; ayam—this soul; achintyaḥ—inconceivable; ayam—this soul;...
Bhagavad Gita

अध्याय 2 – श्लोक 48

श्लोक 48 - Verse 48योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।।yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ...
Bhagavad Gita

अध्याय 2 – श्लोक 24

श्लोक 24 - Verse 24अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।2.24।।achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva cha nityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ sanātanaḥशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 71

श्लोक 71 - Verse 71विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।।vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ nirmamo nirahankāraḥ sa śhāntim adhigachchhatiशब्दों का अर्थvihāya—giving...
Bhagavad Gita

अध्याय 2 – श्लोक 72

श्लोक 72 - Verse 72एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛichchhatiशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 62

श्लोक 62 - Verse 62ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते। सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते।।2.62।।dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyateशब्दों का अर्थdhyāyataḥ—contemplating; viṣhayān—sense objects;...
Bhagavad Gita

अध्याय 2 – श्लोक 36

श्लोक 36 - Verse 36अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kimशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 47

श्लोक 47 - Verse 47कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।।karmaṇy-evādhikāras te mā phaleṣhu kadāchana mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇiशब्दों का अर्थkarmaṇi—in...
Bhagavad Gita

अध्याय 2 – श्लोक 69

श्लोक 69 - Verse 69या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni...
Bhagavad Gita

अध्याय 2 – श्लोक 65

श्लोक 65 - Verse 65प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।।prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-chetaso hyāśhu buddhiḥ paryavatiṣhṭhateशब्दों का अर्थprasāde—by divine grace; sarva—all; duḥkhānām—of sorrows;...