~Advertisement ~

सांख्ययोग

Transcendental Knowledge

The second chapter of the Bhagavad Gita is “Sankhya Yoga”. This is the most important chapter of the Bhagavad Gita as Lord Krishna condenses the teachings of the entire Gita in this chapter. This chapter is the essence of the entire Gita. “Sankhya Yoga” can be categorized into 4 main topics –

1. Arjuna completely surrenders himself to Lord Krishna and accepts his position as a disciple and Krishna as his Guru. He requests Krishna to guide him on how to dismiss his sorrow.

2. Explanation of the main cause of all grief, which is ignorance of the true nature of Self.

3. Karma Yoga – the discipline of selfless action without being attached to its fruits.

4. Description of a Perfect Man – One whose mind is steady and one-pointed.

 

पारलौकिक ज्ञान

भगवद गीता का दूसरा अध्याय सांख्य योग है। यह अध्याय भगवद गीता का सबसे महत्वपूर्ण अध्याय है क्योंकि इसमें भगवान श्रीकृष्ण संपूर्ण गीता की शिक्षाओं को संघनित करते हैं। यह अध्याय पूरी गीता का सार है। सांख्य योग को 4 मुख्य विषयों में वर्गीकृत किया जा सकता है –

१. अर्जुन ने पूरी तरह से भगवान कृष्ण को आत्मसमर्पण किया और उन्हें अपने गुरु के रूप में स्वीकार किया।

२. सभी दु:खों के मुख्य कारणों की व्याख्या, जो स्व की वास्तविक प्रकृति की अज्ञानता है।

३. कर्मयोग – अपने कर्मों के फलों से जुड़े बिना नि:स्वार्थ क्रिया का अनुशासन।

४. एक परिपूर्ण मनुष्य का विवरण – जिसका मस्तिष्क स्थिर और एक-इशारा है।

Bhagavad Gita

अध्याय 2 – श्लोक 42

श्लोक 42 - Verse 42यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ kāmātmānaḥ swarga-parā janma-karma-phala-pradām kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ pratiशब्दों...
Bhagavad Gita

अध्याय 2 – श्लोक 41

श्लोक 41 - Verse 41व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyināmशब्दों का अर्थvyavasāya-ātmikā—resolute; buddhiḥ—intellect; ekā—single; iha—on this path;...
Bhagavad Gita

अध्याय 2 – श्लोक 40

श्लोक 40 - Verse 40नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।nehābhikrama-nāśho ’sti pratyavāyo na vidyate svalpam apyasya dharmasya trāyate mahato bhayātशब्दों का अर्थna—not;...
Bhagavad Gita

अध्याय 2 – श्लोक 39

श्लोक 39 - Verse 39एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु। बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।।eṣhā te ’bhihitā sānkhye buddhir yoge tvimāṁ śhṛiṇu buddhyā yukto yayā pārtha karma-bandhaṁ...
Bhagavad Gita

अध्याय 2 – श्लोक 38

श्लोक 38 - Verse 38सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।।sukha-duḥkhe same kṛitvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasiशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 37

श्लोक 37 - Verse 37हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।।hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm tasmād uttiṣhṭha...
Bhagavad Gita

अध्याय 2 – श्लोक 36

श्लोक 36 - Verse 36अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kimशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 35

श्लोक 35 - Verse 35भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ yeṣhāṁ cha tvaṁ bahu-mato bhūtvā...
Bhagavad Gita

अध्याय 2 – श्लोक 34

श्लोक 34 - Verse 34अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।।akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ’vyayām sambhāvitasya chākīrtir maraṇād atirichyateशब्दों का अर्थakīrtim—infamy; cha—and; api—also; bhūtāni—people; kathayiṣhyanti—will speak;...
Bhagavad Gita

अध्याय 2 – श्लोक 33

श्लोक 33 - Verse 33अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।।atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ...