~Advertisement ~

सांख्ययोग

Transcendental Knowledge

The second chapter of the Bhagavad Gita is “Sankhya Yoga”. This is the most important chapter of the Bhagavad Gita as Lord Krishna condenses the teachings of the entire Gita in this chapter. This chapter is the essence of the entire Gita. “Sankhya Yoga” can be categorized into 4 main topics –

1. Arjuna completely surrenders himself to Lord Krishna and accepts his position as a disciple and Krishna as his Guru. He requests Krishna to guide him on how to dismiss his sorrow.

2. Explanation of the main cause of all grief, which is ignorance of the true nature of Self.

3. Karma Yoga – the discipline of selfless action without being attached to its fruits.

4. Description of a Perfect Man – One whose mind is steady and one-pointed.

 

पारलौकिक ज्ञान

भगवद गीता का दूसरा अध्याय सांख्य योग है। यह अध्याय भगवद गीता का सबसे महत्वपूर्ण अध्याय है क्योंकि इसमें भगवान श्रीकृष्ण संपूर्ण गीता की शिक्षाओं को संघनित करते हैं। यह अध्याय पूरी गीता का सार है। सांख्य योग को 4 मुख्य विषयों में वर्गीकृत किया जा सकता है –

१. अर्जुन ने पूरी तरह से भगवान कृष्ण को आत्मसमर्पण किया और उन्हें अपने गुरु के रूप में स्वीकार किया।

२. सभी दु:खों के मुख्य कारणों की व्याख्या, जो स्व की वास्तविक प्रकृति की अज्ञानता है।

३. कर्मयोग – अपने कर्मों के फलों से जुड़े बिना नि:स्वार्थ क्रिया का अनुशासन।

४. एक परिपूर्ण मनुष्य का विवरण – जिसका मस्तिष्क स्थिर और एक-इशारा है।

Bhagavad Gita

अध्याय 2 – श्लोक 2

श्लोक 2 - Verse 2श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।śhrī bhagavān uvācha kutastvā kaśhmalamidaṁ viṣhame samupasthitam anārya-juṣhṭamaswargyam akīrti-karam arjunaशब्दों का अर्थśhrī-bhagavān uvācha—the Supreme Lord said; kutaḥ—wherefrom;...
Bhagavad Gita

अध्याय 2 – श्लोक 6

श्लोक 6 - Verse 6न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।।na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi...
Bhagavad Gita

अध्याय 2 – श्लोक 7

श्लोक 7 - Verse 7कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।।kārpaṇya-doṣhopahata-svabhāvaḥ pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ yach-chhreyaḥ syānniśhchitaṁ brūhi tanme śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ...
Bhagavad Gita

अध्याय 2 – श्लोक 20

श्लोक 20 - Verse 20न जायते म्रियते वा कदाचि न्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।2.20।।na jāyate mriyate vā...
Bhagavad Gita

अध्याय 2 – श्लोक 55

श्लोक 55 - Verse 55श्री भगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।।śhrī bhagavān uvācha prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyateशब्दों...
Bhagavad Gita

अध्याय 2 – श्लोक 61

श्लोक 61 - Verse 61तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।।tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ vaśhe hi yasyendriyāṇi tasya...
Bhagavad Gita

अध्याय 2 – श्लोक 63

श्लोक 63 - Verse 63क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।।krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyatiशब्दों का अर्थkrodhāt—from anger; bhavati—comes; sammohaḥ—clouding of judgement;...
Bhagavad Gita

अध्याय 2 – श्लोक 68

श्लोक 68 - Verse 68तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।।tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitāशब्दों का अर्थtasmāt—therefore; yasya—whose; mahā-bāho—mighty-armed one; nigṛihītāni—restrained;...
Bhagavad Gita

अध्याय 2 – श्लोक 52

श्लोक 52 - Verse 52यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।yadā te moha-kalilaṁ buddhir vyatitariṣhyati tadā gantāsi nirvedaṁ śhrotavyasya śhrutasya chaशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 33

श्लोक 33 - Verse 33अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।।atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ...