~Advertisement ~

सांख्ययोग

Transcendental Knowledge

The second chapter of the Bhagavad Gita is “Sankhya Yoga”. This is the most important chapter of the Bhagavad Gita as Lord Krishna condenses the teachings of the entire Gita in this chapter. This chapter is the essence of the entire Gita. “Sankhya Yoga” can be categorized into 4 main topics –

1. Arjuna completely surrenders himself to Lord Krishna and accepts his position as a disciple and Krishna as his Guru. He requests Krishna to guide him on how to dismiss his sorrow.

2. Explanation of the main cause of all grief, which is ignorance of the true nature of Self.

3. Karma Yoga – the discipline of selfless action without being attached to its fruits.

4. Description of a Perfect Man – One whose mind is steady and one-pointed.

 

पारलौकिक ज्ञान

भगवद गीता का दूसरा अध्याय सांख्य योग है। यह अध्याय भगवद गीता का सबसे महत्वपूर्ण अध्याय है क्योंकि इसमें भगवान श्रीकृष्ण संपूर्ण गीता की शिक्षाओं को संघनित करते हैं। यह अध्याय पूरी गीता का सार है। सांख्य योग को 4 मुख्य विषयों में वर्गीकृत किया जा सकता है –

१. अर्जुन ने पूरी तरह से भगवान कृष्ण को आत्मसमर्पण किया और उन्हें अपने गुरु के रूप में स्वीकार किया।

२. सभी दु:खों के मुख्य कारणों की व्याख्या, जो स्व की वास्तविक प्रकृति की अज्ञानता है।

३. कर्मयोग – अपने कर्मों के फलों से जुड़े बिना नि:स्वार्थ क्रिया का अनुशासन।

४. एक परिपूर्ण मनुष्य का विवरण – जिसका मस्तिष्क स्थिर और एक-इशारा है।

Bhagavad Gita

अध्याय 2 – श्लोक 12

श्लोक 12 - Verse 12न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।na tvevāhaṁ jātu nāsaṁ na tvaṁ...
Bhagavad Gita

अध्याय 2 – श्लोक 11

श्लोक 11 - Verse 11श्री भगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।।śhrī bhagavān uvācha aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥशब्दों का अर्थśhrī-bhagavān uvācha—the Supreme Lord said;...
Bhagavad Gita

अध्याय 2 – श्लोक 10

श्लोक 10 - Verse 10तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।।tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥशब्दों का अर्थtam—to him; uvācha—said; hṛiṣhīkeśhaḥ—Shree Krishna, the master...
Bhagavad Gita

अध्याय 2 – श्लोक 9

श्लोक 9 - Verse 9सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।2.9।।sañjaya uvācha evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa na yotsya iti govindam uktvā...
Bhagavad Gita

अध्याय 2 – श्लोक 8

श्लोक 8 - Verse 8न हि प्रपश्यामि ममापनुद्या द्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम्।।2.8।।na hi prapaśhyāmi mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām avāpya bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyamशब्दों का अर्थna—not; hi—certainly; prapaśhyāmi—I see;...
Bhagavad Gita

अध्याय 2 – श्लोक 7

श्लोक 7 - Verse 7कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।।kārpaṇya-doṣhopahata-svabhāvaḥ pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ yach-chhreyaḥ syānniśhchitaṁ brūhi tanme śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ...
Bhagavad Gita

अध्याय 2 – श्लोक 6

श्लोक 6 - Verse 6न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।।na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi...
Bhagavad Gita

अध्याय 2 – श्लोक 5

श्लोक 5 - Verse 5गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।।gurūnahatvā hi mahānubhāvān śhreyo bhoktuṁ bhaikṣhyamapīha loke hatvārtha-kāmāṁstu gurūnihaiva bhuñjīya bhogān rudhira-pradigdhānशब्दों का अर्थgurūn—teachers;...
Bhagavad Gita

अध्याय 2 – श्लोक 4

श्लोक 4 - Verse 4अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।।arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdanaशब्दों का...
Bhagavad Gita

अध्याय 2 – श्लोक 3

श्लोक 3 - Verse 3क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।।klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapaशब्दों का...